शुक्र स्तोत्र

शुक्र ग्रह स्तोत्र
नमस्ते भार्गवश्रेष्ठ देव दानवपूजित ।
वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमोनम: ।। 1 ।।
देवयानीपितस्तुभ्यंवेदवेदाडगपारग: ।
परेण तपसा शुद्धशडकरोलोकशडकरम ।। 2 ।।
प्राप्तोविद्यां जीवनख्यां तस्मै शुक्रात्मने नम: ।
नमस्तस्मै भगवते भृगुपुत्रायवेधसे ।। 3 ।।
तारामण्डलमध्यस्थ स्वभासा भासिताम्बर ।
यस्योदये जगत्सर्वमङ्गलार्ह भवेदिह ।। 4 ।।
अस्तं यातेहरिष्टंस्यात्तस्मैमंगलरुपिणे ।
त्रिपुरावासिनो देत्यान शिवबाणप्रपीडितान् ।। 5 ।।
विद्या जीवयच्छुको नमस्ते भृगुनन्दन ।
ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ।। 6 ।।
वलिराज्यप्रदोजीवस्तस्मै जीवात्मने नम: ।
भार्गवाय नम: तुभ्यं पूर्व गौर्वाणवन्दित ।। 7 ।।
जीवपुत्राय यो विद्यां प्रादात्तस्मै नमोनम: ।
नम: शुक्राय काव्याय भृगुपुत्राय धीमहि ।। 8 ।।
नम: कारणरूपाय नमस्ते कारणात्मने ।
स्तवराजमिदं पुण्यं भार्गवस्य महात्मन: ।। 9 ।।
य: पठेच्छ्रणुयाद्वापि लभतेवास्छितं फलम् ।
पुत्रकामो लभेत्पुत्रान श्रीकामो लभेत श्रियम् ।। 10 ।।
राज्यकामो लभेद्राज्यं स्त्रीकाम: स्त्रियमुत्तमाम् ।
भृगुवारे प्रयत्नेन पठितव्यं समाहिते ।। 11 ।।
अन्यवारे तु होरायां पूजयेदभृगुनन्दनम् ।
रोगार्तो मुच्यते रोगाद्रयार्तो मुच्यते भयात् ।। 12 ।।
यद्यात्प्रार्थयते वस्तु तत्तत्प्राप्नोति सर्वदा ।
प्रात: काले प्रकर्तव्या भृगुपूजा प्रयत्नत: ।। 13 ।।
सर्वपापविनिर्मुक्त प्राप्नुयाच्छिवसन्निधौ ।। 14 ।।
।। इति शुक्र स्तोत्र सम्पूर्णम ।।
---
Published by DailyMandir · May 5, 2025