मंगल स्तोत्र

मंगल ग्रह स्तोत्र
रक्ताम्बरो रक्तवपु: किरीटी चतुर्मुखो मेघगदी गदाधृक् ।
धरासुत: शक्तिधरश्र्वशूली सदा मम स्याद्वरद: प्रशान्त: ।। 1 ।।
ॐमंगलो भूमिपुत्रश्र्व ऋणहर्ता धनप्रद: ।
स्थिरात्मज: महाकाय: सर्वकामार्थसाधक: ।। 2 ।।
लोहितो लोहिताऽगश्र्व सामगानां कृपाकर: ।
धरात्मज: कुजो भौमो भूतिदो भूमिनन्दन: ।। 3 ।।
अऽगारकोतिबलवानपि यो ग्रहाणंस्वेदोदृवस्त्रिनयनस्य पिनाकपाणे: ।
आरक्तचन्दनसुशीतलवारिणायोप्यभ्यचितोऽथ विपलां प्रददातिसिद्धिम् ।। 4 ।।
भौमो धरात्मज इति प्रथितः प्रथिव्यांदुःखापहो दुरितशोकसमस्तहर्ता ।
न्रणाम्रणं हरित तान्धनिन: प्रकुर्याध: पूजित: सकलमंगलवासरेषु ।। 5 ।।
एकेन हस्तेन गदां विभर्ति त्रिशूलमन्येन ऋजुकमेण ।
शक्तिं सदान्येन वरंददाति चतुर्भुजो मंगलमादधातु ।। 6 ।।
यो मंगलमादधाति मध्यग्रहो यच्छति वांछितार्थम् ।
धर्मार्थकामादिसुखं प्रभुत्वं कलत्र पुत्रैर्न कदा वियोग: ।। 7 ।।
कनकमयशरीरतेजसा दुर्निरीक्ष्यो हुतवह समकान्तिर्मालवे लब्धजन्मा ।
अवनिजतनमेषु श्रूयते य: पुराणो दिशतु मम विभूतिं भूमिज: सप्रभाव: ।। 8 ।।
॥ इति मंगल स्तोत्र संपूर्णम् ॥
---
Published by DailyMandir · May 5, 2025