ब्रहस्पति स्तोत्र

गुरु ब्रहस्पति ग्रह स्तोत्र
क्रौं शक्रादि देवै: परिपूजितोसि त्वं जीवभूतो जगतो हिताय ।
ददाति यो निर्मलशास्त्रबुद्धिं स वाक्पतिर्मे वितनोतु लक्ष्मीम् ।। 1 ।।
पीताम्बर: पीतवपु: किरीटश्र्वतुर्भजो देव गुरु: प्रशांत: ।
दधाति दण्डं च कमण्डलुं च तथाक्षसूत्रं वरदोस्तुमहम् ।। 2 ।।
ब्रहस्पति: सुराचार्योदयावानछुभलक्षण: ।
लोकत्रयगुरु: श्रीमान्सर्वज्ञ: सर्वतो विभु: ।। 3 ।।
सर्वेश: सर्वदा तुष्ठ: श्रेयस्क्रत्सर्वपूजित: ।
अकोधनो मुनिश्रेष्ठो नितिकर्ता महाबल: ।। 4 ।।
विश्र्वात्मा विश्र्वकर्ता च विश्र्वयोनिरयोनिज: ।
भूर्भुवो धनदाता च भर्ता जीवो जगत्पति: ।। 5 ।।
पंचविंशतिनामानि पुण्यानि शुभदानि च ।
नन्दगोपालपुत्राय भगवत्कीर्तितानि च ।। 6 ।।
प्रातरुत्थाय यो नित्यं कीर्तयेत्तु समाहितः ।
विप्रस्तस्यापि भगवान् प्रीत: स च न संशय: ।। 7 ।।
तंत्रान्तरेपि नम: सुरेन्द्रवन्धाय देवाचार्याय ते नम: ।
नमस्त्त्वनन्तसामर्थ्य वेदसिद्वान्तपारग ।। 8 ।।
सदानन्द नमस्तेस्तु नम: पीड़ाहराय च ।
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ।। 9 ।।
नमोऽद्वितियरूपाय लम्बकूर्चाय ते नम: ।
नम: प्रहष्टनेत्राय विप्राणां पतये नम: ।। 10 ।।
नमो भार्गवशिष्याय विपन्नहितकारक ।
नमस्ते सुरसैन्याय विपन्नत्राणहेतवे ।। 11 ।।
विषमस्थस्तथा न्रणां सर्वकष्टप्रणाशमन् ।
प्रत्यहं तु पठेधो वै तस्यकामफलप्रदम् ।। 12 ।।
।। इति गुरु ब्रहस्पति स्तोत्र संपूर्णम् ।।
---
Published by DailyMandir · May 5, 2025